Original

नहुष उवाच ।अर्धराज्यं समग्रं वा निषादेभ्यः प्रदीयताम् ।एतन्मूल्यमहं मन्ये किं वान्यन्मन्यसे द्विज ॥ १२ ॥

Segmented

नहुष उवाच अर्ध-राज्यम् समग्रम् वा निषादेभ्यः प्रदीयताम् एतत् मूल्यम् अहम् मन्ये किम् वा अन्यत् मन्यसे द्विज

Analysis

Word Lemma Parse
नहुष नहुष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्ध अर्ध pos=a,comp=y
राज्यम् राज्य pos=n,g=n,c=1,n=s
समग्रम् समग्र pos=a,g=n,c=1,n=s
वा वा pos=i
निषादेभ्यः निषाद pos=n,g=m,c=4,n=p
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
मूल्यम् मूल्य pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
द्विज द्विज pos=n,g=m,c=8,n=s