Original

च्यवन उवाच ।राजन्नार्हाम्यहं कोटिं भूयो वापि महाद्युते ।सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय ॥ ११ ॥

Segmented

च्यवन उवाच राजन् न अर्हामि अहम् कोटिम् भूयो वा अपि महा-द्युति सदृशम् दीयताम् मूल्यम् ब्राह्मणैः सह चिन्तय

Analysis

Word Lemma Parse
च्यवन च्यवन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अर्हामि अर्ह् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
कोटिम् कोटि pos=n,g=f,c=2,n=s
भूयो भूयस् pos=i
वा वा pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
मूल्यम् मूल्य pos=n,g=n,c=1,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सह सह pos=i
चिन्तय चिन्तय् pos=v,p=2,n=s,l=lot