Original

नहुष उवाच ।कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित ।यदेतदपि नौपम्यमतो भूयः प्रदीयताम् ॥ १० ॥

Segmented

नहुष उवाच कोटिः प्रदीयताम् मूल्यम् निषादेभ्यः पुरोहित यद् एतद् अपि न औपम्यम् अतो भूयः प्रदीयताम्

Analysis

Word Lemma Parse
नहुष नहुष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कोटिः कोटि pos=n,g=f,c=1,n=s
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot
मूल्यम् मूल्य pos=n,g=n,c=1,n=s
निषादेभ्यः निषाद pos=n,g=m,c=4,n=p
पुरोहित पुरोहित pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
pos=i
औपम्यम् औपम्य pos=n,g=n,c=1,n=s
अतो अतस् pos=i
भूयः भूयस् pos=i
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot