Original

भीष्म उवाच ।नहुषस्तु ततः श्रुत्वा च्यवनं तं तथागतम् ।त्वरितः प्रययौ तत्र सहामात्यपुरोहितः ॥ १ ॥

Segmented

भीष्म उवाच नहुषः तु ततः श्रुत्वा च्यवनम् तम् तथागतम् त्वरितः प्रययौ तत्र सह अमात्य-पुरोहितः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नहुषः नहुष pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
श्रुत्वा श्रु pos=vi
च्यवनम् च्यवन pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तथागतम् तथागत pos=a,g=m,c=2,n=s
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
सह सह pos=i
अमात्य अमात्य pos=n,comp=y
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s