Original

अन्तर्जले स सुष्वाप काष्ठभूतो महामुनिः ।ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ ॥ ९ ॥

Segmented

अन्तः जले स सुष्वाप काष्ठ-भूतः महा-मुनिः ततस् च ऊर्ध्व-स्थितः धीमान् अभवद् भरत-ऋषभ

Analysis

Word Lemma Parse
अन्तः अन्तर् pos=i
जले जल pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
सुष्वाप स्वप् pos=v,p=3,n=s,l=lit
काष्ठ काष्ठ pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
pos=i
ऊर्ध्व ऊर्ध्व pos=a,comp=y
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
धीमान् धीमत् pos=a,g=m,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s