Original

गङ्गा च यमुना चैव सरितश्चानुगास्तयोः ।प्रदक्षिणमृषिं चक्रुर्न चैनं पर्यपीडयन् ॥ ८ ॥

Segmented

गङ्गा च यमुना च एव सरितः च अनुग तयोः प्रदक्षिणम् ऋषिम् चक्रुः न च एनम् पर्यपीडयन्

Analysis

Word Lemma Parse
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
pos=i
यमुना यमुना pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
सरितः सरित् pos=n,g=f,c=1,n=p
pos=i
अनुग अनुग pos=a,g=f,c=1,n=p
तयोः तद् pos=n,g=f,c=6,n=d
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पर्यपीडयन् परिपीडय् pos=v,p=3,n=p,l=lan