Original

गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम् ।प्रतिजग्राह शिरसा वातवेगसमं जवे ॥ ७ ॥

Segmented

गङ्गा-यमुनयोः वेगम् सु भीमम् भीम-निःस्वनम् प्रतिजग्राह शिरसा वात-वेग-समम् जवे

Analysis

Word Lemma Parse
गङ्गा गङ्गा pos=n,comp=y
यमुनयोः यमुना pos=n,g=f,c=6,n=d
वेगम् वेग pos=n,g=m,c=2,n=s
सु सु pos=i
भीमम् भीम pos=a,g=m,c=2,n=s
भीम भीम pos=a,comp=y
निःस्वनम् निःस्वन pos=n,g=m,c=2,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
शिरसा शिरस् pos=n,g=n,c=3,n=s
वात वात pos=n,comp=y
वेग वेग pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
जवे जव pos=n,g=m,c=7,n=s