Original

स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च ।गङ्गायमुनयोर्मध्ये जलं संप्रविवेश ह ॥ ६ ॥

Segmented

स्थाणु-भूतः शुचिः भूत्वा दैवतेभ्यः प्रणम्य च गङ्गा-यमुनयोः मध्ये जलम् सम्प्रविवेश ह

Analysis

Word Lemma Parse
स्थाणु स्थाणु pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
दैवतेभ्यः दैवत pos=n,g=n,c=4,n=p
प्रणम्य प्रणम् pos=vi
pos=i
गङ्गा गङ्गा pos=n,comp=y
यमुनयोः यमुना pos=n,g=f,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
जलम् जल pos=n,g=n,c=2,n=s
सम्प्रविवेश सम्प्रविश् pos=v,p=3,n=s,l=lit
pos=i