Original

आदधत्सर्वभूतेषु विस्रम्भं परमं शुभम् ।जलेचरेषु सत्त्वेषु शीतरश्मिरिव प्रभुः ॥ ५ ॥

Segmented

आदधत् सर्व-भूतेषु विस्रम्भम् परमम् शुभम् जलेचरेषु सत्त्वेषु शीतरश्मिः इव प्रभुः

Analysis

Word Lemma Parse
आदधत् आधा pos=va,g=n,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
विस्रम्भम् विस्रम्भ pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
जलेचरेषु जलेचर pos=a,g=n,c=7,n=p
सत्त्वेषु सत्त्व pos=n,g=n,c=7,n=p
शीतरश्मिः शीतरश्मि pos=n,g=m,c=1,n=s
इव इव pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s