Original

निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च ।वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः ॥ ४ ॥

Segmented

निहत्य मानम् क्रोधम् च प्रहर्षम् शोकम् एव च वर्षाणि द्वादश मुनिः जल-वासे धृत-व्रतः

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
मानम् मान pos=n,g=m,c=2,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
pos=i
प्रहर्षम् प्रहर्ष pos=n,g=m,c=2,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
जल जल pos=n,comp=y
वासे वास pos=n,g=m,c=7,n=s
धृत धृ pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s