Original

इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः ।सर्वे विषण्णवदना नहुषाय न्यवेदयन् ॥ २६ ॥

Segmented

इति उक्ताः ते निषादाः तु सु भृशम् भय-कम्पिताः सर्वे विषण्ण-वदनाः नहुषाय न्यवेदयन्

Analysis

Word Lemma Parse
इति इति pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
निषादाः निषाद pos=n,g=m,c=1,n=p
तु तु pos=i
सु सु pos=i
भृशम् भृशम् pos=i
भय भय pos=n,comp=y
कम्पिताः कम्प् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
विषण्ण विषद् pos=va,comp=y,f=part
वदनाः वदन pos=n,g=m,c=1,n=p
नहुषाय नहुष pos=n,g=m,c=4,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan