Original

प्राणोत्सर्गं विक्रयं वा मत्स्यैर्यास्याम्यहं सह ।संवासान्नोत्सहे त्यक्तुं सलिलाध्युषितानिमान् ॥ २५ ॥

Segmented

प्राण-उत्सर्गम् विक्रयम् वा मत्स्यैः यास्यामि अहम् सह संवासात् न उत्सहे त्यक्तुम् सलिल-अध्युषितान् इमान्

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
उत्सर्गम् उत्सर्ग pos=n,g=m,c=2,n=s
विक्रयम् विक्रय pos=n,g=m,c=2,n=s
वा वा pos=i
मत्स्यैः मत्स्य pos=n,g=m,c=3,n=p
यास्यामि या pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
सह सह pos=i
संवासात् संवास pos=n,g=m,c=5,n=s
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
त्यक्तुम् त्यज् pos=vi
सलिल सलिल pos=n,comp=y
अध्युषितान् अधिवस् pos=va,g=m,c=2,n=p,f=part
इमान् इदम् pos=n,g=m,c=2,n=p