Original

भीष्म उवाच ।इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत् ।यो मेऽद्य परमः कामस्तं शृणुध्वं समाहिताः ॥ २४ ॥

Segmented

भीष्म उवाच इति उक्तवान् मत्स्य-मध्य-स्थः च्यवनः वाक्यम् अब्रवीत् यो मे ऽद्य परमः कामः तम् शृणुध्वम् समाहिताः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
मत्स्य मत्स्य pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
च्यवनः च्यवन pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
परमः परम pos=a,g=m,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
शृणुध्वम् श्रु pos=v,p=2,n=p,l=lot
समाहिताः समाहित pos=a,g=m,c=1,n=p