Original

निषादा ऊचुः ।अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु ।करवाम प्रियं किं ते तन्नो ब्रूहि महामुने ॥ २३ ॥

Segmented

निषादा ऊचुः अज्ञानाद् यत् कृतम् पापम् प्रसादम् तत्र नः कुरु करवाम प्रियम् किम् ते तत् नः ब्रूहि महा-मुने

Analysis

Word Lemma Parse
निषादा निषाद pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
अज्ञानाद् अज्ञान pos=n,g=n,c=5,n=s
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=1,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
नः मद् pos=n,g=,c=6,n=p
कुरु कृ pos=v,p=2,n=s,l=lot
करवाम कृ pos=v,p=1,n=p,l=lot
प्रियम् प्रिय pos=a,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
नः मद् pos=n,g=,c=2,n=p
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s