Original

स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम् ।बभूव कृपयाविष्टो निःश्वसंश्च पुनः पुनः ॥ २२ ॥

Segmented

स मुनिः तत् तदा दृष्ट्वा मत्स्यानाम् कदनम् कृतम् बभूव कृपया आविष्टः निःश्वस् च पुनः पुनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
तदा तदा pos=i
दृष्ट्वा दृश् pos=vi
मत्स्यानाम् मत्स्य pos=n,g=m,c=6,n=p
कदनम् कदन pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
कृपया कृपा pos=n,g=f,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
निःश्वस् निःश्वस् pos=va,g=m,c=1,n=s,f=part
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i