Original

परिखेदपरित्रासाज्जालस्याकर्षणेन च ।मत्स्या बभूवुर्व्यापन्नाः स्थलसंकर्षणेन च ॥ २१ ॥

Segmented

परिखेद-परित्रासात् जालस्य आकर्षणेन च मत्स्या बभूवुः व्यापन्नाः स्थल-संकर्षणेन च

Analysis

Word Lemma Parse
परिखेद परिखेद pos=n,comp=y
परित्रासात् परित्रास pos=n,g=m,c=5,n=s
जालस्य जाल pos=n,g=n,c=6,n=s
आकर्षणेन आकर्षण pos=n,g=n,c=3,n=s
pos=i
मत्स्या मत्स्य pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
व्यापन्नाः व्यापद् pos=va,g=m,c=1,n=p,f=part
स्थल स्थल pos=n,comp=y
संकर्षणेन संकर्षण pos=n,g=n,c=3,n=s
pos=i