Original

तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम् ।सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि ॥ २० ॥

Segmented

तम् जालेन उद्धृतम् दृष्ट्वा ते तदा वेदपारगम् सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन् भुवि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
जालेन जाल pos=n,g=n,c=3,n=s
उद्धृतम् उद्धृ pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
ते तद् pos=n,g=m,c=1,n=p
तदा तदा pos=i
वेदपारगम् वेदपारग pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राञ्जलयो प्राञ्जलि pos=a,g=m,c=1,n=p
दाशाः दाश pos=n,g=m,c=1,n=p
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
प्रापतन् प्रपत् pos=v,p=3,n=p,l=lan
भुवि भू pos=n,g=f,c=7,n=s