Original

भीष्म उवाच ।हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते ।नहुषस्य च संवादं महर्षेश्च्यवनस्य च ॥ २ ॥

Segmented

भीष्म उवाच हन्त ते कथयिष्यामि पुरावृत्तम् महा-द्युति नहुषस्य च संवादम् महा-ऋषेः च्यवनस्य च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=6,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
पुरावृत्तम् पुरावृत्त pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
नहुषस्य नहुष pos=n,g=m,c=6,n=s
pos=i
संवादम् संवाद pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
pos=i