Original

नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम् ।लग्नैः शङ्खगणैर्गात्रैः कोष्ठैश्चित्रैरिवावृतम् ॥ १९ ॥

Segmented

नदी-शैवल-दिग्ध-अङ्गम् हरि-श्मश्रु-जटा-धरम् लग्नैः शङ्ख-गणैः गात्रैः कोष्ठैः चित्रैः इव आवृतम्

Analysis

Word Lemma Parse
नदी नदी pos=n,comp=y
शैवल शैवल pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
हरि हरि pos=a,comp=y
श्मश्रु श्मश्रु pos=n,comp=y
जटा जटा pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
लग्नैः लग् pos=va,g=n,c=3,n=p,f=part
शङ्ख शङ्ख pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
गात्रैः गात्र pos=n,g=n,c=3,n=p
कोष्ठैः कोष्ठ pos=n,g=m,c=3,n=p
चित्रैः चित्र pos=a,g=m,c=3,n=p
इव इव pos=i
आवृतम् आवृ pos=va,g=m,c=2,n=s,f=part