Original

अभीतरूपाः संहृष्टास्तेऽन्योन्यवशवर्तिनः ।बबन्धुस्तत्र मत्स्यांश्च तथान्याञ्जलचारिणः ॥ १७ ॥

Segmented

अभीत-रूपाः संहृष्टाः ते अन्योन्य-वशवर्तिन् बबन्धुः तत्र मत्स्यान् च तथा अन्यान् जलचारिणः

Analysis

Word Lemma Parse
अभीत अभीत pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
अन्योन्य अन्योन्य pos=n,comp=y
वशवर्तिन् वशवर्तिन् pos=a,g=m,c=1,n=p
बबन्धुः बन्ध् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
pos=i
तथा तथा pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
जलचारिणः जलचारिन् pos=n,g=m,c=2,n=p