Original

ततस्ते सुमहच्चैव बलवच्च सुवर्तितम् ।प्रकीर्य सर्वतः सर्वे जालं चकृषिरे तदा ॥ १६ ॥

Segmented

ततस् ते सु महत् च एव बलवत् च सु वर्तितम् प्रकीर्य सर्वतः सर्वे जालम् चकृषिरे तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
बलवत् बलवत् pos=a,g=n,c=2,n=s
pos=i
सु सु pos=i
वर्तितम् वर्तय् pos=va,g=n,c=2,n=s,f=part
प्रकीर्य प्रक्￞ pos=vi
सर्वतः सर्वतस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
जालम् जाल pos=n,g=n,c=2,n=s
चकृषिरे कृष् pos=v,p=3,n=p,l=lit
तदा तदा pos=i