Original

ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः ।गङ्गायमुनयोर्वारि जालैरभ्यकिरंस्ततः ॥ १४ ॥

Segmented

ततस् ते बहुभिः योगैः कैवर्ता मत्स्य-काङ्क्षिणः गङ्गा-यमुनयोः वारि जालैः अभ्यकिरन् ततस्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
योगैः योग pos=n,g=m,c=3,n=p
कैवर्ता कैवर्त pos=n,g=m,c=1,n=p
मत्स्य मत्स्य pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p
गङ्गा गङ्गा pos=n,comp=y
यमुनयोः यमुना pos=n,g=f,c=6,n=d
वारि वारि pos=n,g=n,c=2,n=s
जालैः जाल pos=n,g=n,c=3,n=p
अभ्यकिरन् अभिकृ pos=v,p=3,n=p,l=lan
ततस् ततस् pos=i