Original

ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः ।तं देशं समुपाजग्मुर्जालहस्ता महाद्युते ॥ ११ ॥

Segmented

ततः कदाचित् समये कस्मिंश्चिद् मत्स्य-जीविन् तम् देशम् समुपाजग्मुः जाल-हस्तासः महा-द्युति

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचित् कदाचिद् pos=i
समये समय pos=n,g=m,c=7,n=s
कस्मिंश्चिद् कश्चित् pos=n,g=m,c=7,n=s
मत्स्य मत्स्य pos=n,comp=y
जीविन् जीविन् pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
समुपाजग्मुः समुपागम् pos=v,p=3,n=p,l=lit
जाल जाल pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s