Original

जलौकसां स सत्त्वानां बभूव प्रियदर्शनः ।उपाजिघ्रन्त च तदा मत्स्यास्तं हृष्टमानसाः ।तत्र तस्यासतः कालः समतीतोऽभवन्महान् ॥ १० ॥

Segmented

जल-ओकानाम् स सत्त्वानाम् बभूव प्रिय-दर्शनः उपाजिघ्रन्त च तदा मत्स्याः तम् हृष्ट-मानसाः तत्र तस्य आस् कालः समतीतो अभवत् महान्

Analysis

Word Lemma Parse
जल जल pos=n,comp=y
ओकानाम् ओक pos=n,g=n,c=6,n=p
तद् pos=n,g=m,c=1,n=s
सत्त्वानाम् सत्त्व pos=n,g=n,c=6,n=p
बभूव भू pos=v,p=3,n=s,l=lit
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
उपाजिघ्रन्त उपघ्रा pos=v,p=3,n=p,l=lan
pos=i
तदा तदा pos=i
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
हृष्ट हृष् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आस् आस् pos=va,g=m,c=6,n=s,f=part
कालः काल pos=n,g=m,c=1,n=s
समतीतो समती pos=va,g=m,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s