Original

युधिष्ठिर उवाच ।दर्शने कीदृशः स्नेहः संवासे च पितामह ।महाभाग्यं गवां चैव तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच दर्शने कीदृशः स्नेहः संवासे च पितामह महाभाग्यम् गवाम् च एव तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दर्शने दर्शन pos=n,g=n,c=7,n=s
कीदृशः कीदृश pos=a,g=m,c=1,n=s
स्नेहः स्नेह pos=n,g=m,c=1,n=s
संवासे संवास pos=n,g=m,c=7,n=s
pos=i
पितामह पितामह pos=n,g=m,c=8,n=s
महाभाग्यम् महाभाग्य pos=n,g=n,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s