Original

ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः ।तिर्यग्योनावसंभाव्यमानृशंस्यं समास्थितः ॥ ९ ॥

Segmented

ततस् चिन्ताम् उपगतः शक्रः कथम् अयम् द्विजः तिर्यग्योनौ असम्भाव्यम् आनृशंस्यम् समास्थितः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
उपगतः उपगम् pos=va,g=m,c=1,n=s,f=part
शक्रः शक्र pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
तिर्यग्योनौ तिर्यग्योनि pos=n,g=f,c=7,n=s
असम्भाव्यम् असंभाव्य pos=a,g=n,c=2,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=2,n=s
समास्थितः समास्था pos=va,g=m,c=1,n=s,f=part