Original

तमुदारं महासत्त्वमतिमानुषचेष्टितम् ।समदुःखसुखं ज्ञात्वा विस्मितः पाकशासनः ॥ ८ ॥

Segmented

तम् उदारम् महा-सत्त्वम् अतिमानुष-चेष्टितम् सम-दुःख-सुखम् ज्ञात्वा विस्मितः पाकशासनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उदारम् उदार pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
सत्त्वम् सत्त्व pos=n,g=m,c=2,n=s
अतिमानुष अतिमानुष pos=a,comp=y
चेष्टितम् चेष्टित pos=n,g=m,c=2,n=s
सम सम pos=n,comp=y
दुःख दुःख pos=n,comp=y
सुखम् सुख pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s