Original

निष्प्रचारो निराहारो ग्लानः शिथिलवागपि ।कृतज्ञः सह वृक्षेण धर्मात्मा स व्यशुष्यत ॥ ७ ॥

Segmented

निष्प्रचारो निराहारो ग्लानः शिथिल-वाच् अपि कृतज्ञः सह वृक्षेण धर्म-आत्मा स व्यशुष्यत

Analysis

Word Lemma Parse
निष्प्रचारो निष्प्रचार pos=a,g=m,c=1,n=s
निराहारो निराहार pos=a,g=m,c=1,n=s
ग्लानः ग्ला pos=va,g=m,c=1,n=s,f=part
शिथिल शिथिल pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
अपि अपि pos=i
कृतज्ञः कृतज्ञ pos=a,g=m,c=1,n=s
सह सह pos=i
वृक्षेण वृक्ष pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
व्यशुष्यत विशुष् pos=v,p=3,n=s,l=lan