Original

तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः ।न जहाति शुको वासं तस्य भक्त्या वनस्पतेः ॥ ६ ॥

Segmented

तस्मिन् वृक्षे तथा भूते कोटरेषु चिर-उषितः न जहाति शुको वासम् तस्य भक्त्या वनस्पतेः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
वृक्षे वृक्ष pos=n,g=m,c=7,n=s
तथा तथा pos=i
भूते भू pos=va,g=m,c=7,n=s,f=part
कोटरेषु कोटर pos=n,g=n,c=7,n=p
चिर चिर pos=a,comp=y
उषितः वस् pos=va,g=m,c=1,n=s,f=part
pos=i
जहाति हा pos=v,p=3,n=s,l=lat
शुको शुक pos=n,g=m,c=1,n=s
वासम् वास pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
वनस्पतेः वनस्पति pos=n,g=m,c=6,n=s