Original

स तीक्ष्णविषदिग्धेन शरेणातिबलात्कृतः ।उत्सृज्य फलपत्राणि पादपः शोषमागतः ॥ ५ ॥

Segmented

स तीक्ष्ण-विष-दिग्धेन शरेण अति बलात्कृतः उत्सृज्य फल-पत्त्राणि पादपः शोषम् आगतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
विष विष pos=n,comp=y
दिग्धेन दिह् pos=va,g=m,c=3,n=s,f=part
शरेण शर pos=n,g=m,c=3,n=s
अति अति pos=i
बलात्कृतः बलात्कृत pos=a,g=m,c=1,n=s
उत्सृज्य उत्सृज् pos=vi
फल फल pos=n,comp=y
पत्त्राणि पत्त्र pos=n,g=n,c=2,n=p
पादपः पादप pos=n,g=m,c=1,n=s
शोषम् शोष pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part