Original

तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा ।महान्वनतरुर्विद्धो मृगं तत्र जिघांसता ॥ ४ ॥

Segmented

तेन दुर्वारित-अस्त्रेन निमित्त-चपल-इष्वा महान् वन-तरुः विद्धो मृगम् तत्र जिघांसता

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
दुर्वारित दुर्वारित pos=a,comp=y
अस्त्रेन अस्त्र pos=n,g=m,c=3,n=s
निमित्त निमित्त pos=n,comp=y
चपल चपल pos=a,comp=y
इष्वा इषु pos=n,g=m,c=3,n=s
महान् महत् pos=a,g=m,c=1,n=s
वन वन pos=n,comp=y
तरुः तरु pos=n,g=m,c=1,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
मृगम् मृग pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
जिघांसता जिघांस् pos=va,g=m,c=3,n=s,f=part