Original

एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः ।सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः ॥ ३१ ॥

Segmented

एवम् एव मनुष्य-इन्द्र भक्तिमन्तम् समाश्रितः सर्व-अर्थ-सिद्धिम् लभते शुकम् प्राप्य यथा द्रुमः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भक्तिमन्तम् भक्तिमत् pos=a,g=m,c=2,n=s
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
शुकम् शुक pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
यथा यथा pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s