Original

शुकश्च कर्मणा तेन आनृशंस्यकृतेन ह ।आयुषोऽन्ते महाराज प्राप शक्रसलोकताम् ॥ ३० ॥

Segmented

शुकः च कर्मणा तेन आनृशंस्य-कृतेन ह आयुषो ऽन्ते महा-राज प्राप शक्र-सलोकताम्

Analysis

Word Lemma Parse
शुकः शुक pos=n,g=m,c=1,n=s
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
आनृशंस्य आनृशंस्य pos=n,comp=y
कृतेन कृ pos=va,g=n,c=3,n=s,f=part
pos=i
आयुषो आयुस् pos=n,g=n,c=6,n=s
ऽन्ते अन्त pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
शक्र शक्र pos=n,comp=y
सलोकताम् सलोकता pos=n,g=f,c=2,n=s