Original

तत्र चामिषलुब्धेन लुब्धकेन महावने ।अविदूरे मृगं दृष्ट्वा बाणः प्रतिसमाहितः ॥ ३ ॥

Segmented

तत्र च आमिष-लुब्धेन लुब्धकेन महा-वने अविदूरे मृगम् दृष्ट्वा बाणः प्रतिसमाहितः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
pos=i
आमिष आमिष pos=n,comp=y
लुब्धेन लुभ् pos=va,g=m,c=3,n=s,f=part
लुब्धकेन लुब्धक pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
अविदूरे अविदूर pos=n,g=n,c=7,n=s
मृगम् मृग pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
बाणः बाण pos=n,g=m,c=1,n=s
प्रतिसमाहितः प्रतिसमाधा pos=va,g=m,c=1,n=s,f=part