Original

ततः फलानि पत्राणि शाखाश्चापि मनोरमाः ।शुकस्य दृढभक्तित्वाच्छ्रीमत्त्वं चाप स द्रुमः ॥ २९ ॥

Segmented

ततः फलानि पत्राणि शाखाः च अपि मनोरमाः शुकस्य दृढ-भक्ति-त्वात् श्रीमत्-त्वम् च आप स द्रुमः

Analysis

Word Lemma Parse
ततः ततस् pos=i
फलानि फल pos=n,g=n,c=2,n=p
पत्राणि पत्त्र pos=n,g=n,c=2,n=p
शाखाः शाखा pos=n,g=f,c=2,n=p
pos=i
अपि अपि pos=i
मनोरमाः मनोरम pos=a,g=f,c=2,n=p
शुकस्य शुक pos=n,g=m,c=6,n=s
दृढ दृढ pos=a,comp=y
भक्ति भक्ति pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
श्रीमत् श्रीमत् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
आप आप् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
द्रुमः द्रुम pos=n,g=m,c=1,n=s