Original

विदित्वा च दृढां शक्रस्तां शुके शीलसंपदम् ।प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान् ॥ २८ ॥

Segmented

विदित्वा च दृढाम् शक्रः ताम् शुके शील-संपदम् प्रीतः क्षिप्रम् अथो वृक्षम्

Analysis

Word Lemma Parse
विदित्वा विद् pos=vi
pos=i
दृढाम् दृढ pos=a,g=f,c=2,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
शुके शुक pos=n,g=m,c=7,n=s
शील शील pos=n,comp=y
संपदम् सम्पद् pos=n,g=f,c=2,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
क्षिप्रम् क्षिप्रम् pos=i
अथो अथो pos=i
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s