Original

वरं वृणीष्वेति तदा स च वव्रे वरं शुकः ।आनृशंस्यपरो नित्यं तस्य वृक्षस्य संभवम् ॥ २७ ॥

Segmented

वरम् वृणीष्व इति तदा स च वव्रे वरम् शुकः आनृशंस्य-परः नित्यम् तस्य वृक्षस्य संभवम्

Analysis

Word Lemma Parse
वरम् वर pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
इति इति pos=i
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
वव्रे वृ pos=v,p=3,n=s,l=lit
वरम् वर pos=n,g=m,c=2,n=s
शुकः शुक pos=n,g=m,c=1,n=s
आनृशंस्य आनृशंस्य pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वृक्षस्य वृक्ष pos=n,g=m,c=6,n=s
संभवम् सम्भव pos=n,g=m,c=2,n=s