Original

तस्य वाक्येन सौम्येन हर्षितः पाकशासनः ।शुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः ॥ २६ ॥

Segmented

तस्य वाक्येन सौम्येन हर्षितः पाकशासनः शुकम् प्रोवाच धर्म-ज्ञम् आनृशंस्येन तोषितः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वाक्येन वाक्य pos=n,g=n,c=3,n=s
सौम्येन सौम्य pos=a,g=n,c=3,n=s
हर्षितः हर्षय् pos=va,g=m,c=1,n=s,f=part
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s
शुकम् शुक pos=n,g=m,c=2,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
आनृशंस्येन आनृशंस्य pos=n,g=n,c=3,n=s
तोषितः तोषय् pos=va,g=m,c=1,n=s,f=part