Original

नार्हसि त्वं सहस्राक्ष त्याजयित्वेह भक्तितः ।समर्थमुपजीव्येमं त्यजेयं कथमद्य वै ॥ २५ ॥

Segmented

न अर्हसि त्वम् सहस्राक्ष त्याजयित्वा इह भक्तितः समर्थम् उपजीव्य इमम् त्यजेयम् कथम् अद्य वै

Analysis

Word Lemma Parse
pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
सहस्राक्ष सहस्राक्ष pos=n,g=m,c=8,n=s
त्याजयित्वा त्याजय् pos=vi
इह इह pos=i
भक्तितः भक्ति pos=n,g=f,c=5,n=s
समर्थम् समर्थ pos=a,g=m,c=2,n=s
उपजीव्य उपजीव् pos=vi
इमम् इदम् pos=n,g=m,c=2,n=s
त्यजेयम् त्यज् pos=v,p=1,n=s,l=vidhilin
कथम् कथम् pos=i
अद्य अद्य pos=i
वै वै pos=i