Original

अनुक्रोशो हि साधूनां सुमहद्धर्मलक्षणम् ।अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति ॥ २३ ॥

Segmented

अनुक्रोशो हि साधूनाम् सु महत् धर्म-लक्षणम् अनुक्रोशः च साधूनाम् सदा प्रीतिम् प्रयच्छति

Analysis

Word Lemma Parse
अनुक्रोशो अनुक्रोश pos=n,g=m,c=1,n=s
हि हि pos=i
साधूनाम् साधु pos=a,g=m,c=6,n=p
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
अनुक्रोशः अनुक्रोश pos=n,g=m,c=1,n=s
pos=i
साधूनाम् साधु pos=a,g=m,c=6,n=p
सदा सदा pos=i
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat