Original

किमनुक्रोशवैफल्यमुत्पादयसि मेऽनघ ।आनृशंस्येऽनुरक्तस्य भक्तस्यानुगतस्य च ॥ २२ ॥

Segmented

किम् अनुक्रोश-वैफल्यम् उत्पादयसि मे ऽनघ आनृशंस्ये ऽनुरक्तस्य भक्तस्य अनुगतस्य च

Analysis

Word Lemma Parse
किम् किम् pos=i
अनुक्रोश अनुक्रोश pos=n,comp=y
वैफल्यम् वैफल्य pos=n,g=n,c=2,n=s
उत्पादयसि उत्पादय् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
आनृशंस्ये आनृशंस्य pos=n,g=n,c=7,n=s
ऽनुरक्तस्य अनुरञ्ज् pos=va,g=m,c=6,n=s,f=part
भक्तस्य भक्त pos=n,g=m,c=6,n=s
अनुगतस्य अनुगम् pos=va,g=m,c=6,n=s,f=part
pos=i