Original

अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युतः ।बालभावे च संगुप्तः शत्रुभिश्च न धर्षितः ॥ २१ ॥

Segmented

अस्मिन्न् अहम् द्रुमे जातः साधुभिः च गुणैः युतः बाल-भावे च संगुप्तः शत्रुभिः च न धर्षितः

Analysis

Word Lemma Parse
अस्मिन्न् इदम् pos=n,g=m,c=7,n=s
अहम् मद् pos=n,g=,c=1,n=s
द्रुमे द्रुम pos=n,g=m,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
साधुभिः साधु pos=a,g=m,c=3,n=p
pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
युतः युत pos=a,g=m,c=1,n=s
बाल बाल pos=n,comp=y
भावे भाव pos=n,g=m,c=7,n=s
pos=i
संगुप्तः संगुप् pos=va,g=m,c=1,n=s,f=part
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
pos=i
pos=i
धर्षितः धर्षय् pos=va,g=m,c=1,n=s,f=part