Original

भीष्म उवाच ।विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः ।सविषं काण्डमादाय मृगयामास वै मृगम् ॥ २ ॥

Segmented

भीष्म उवाच विषये काशि-राजस्य ग्रामात् निष्क्रम्य लुब्धकः स विषम् काण्डम् आदाय मृगयामास वै मृगम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विषये विषय pos=n,g=m,c=7,n=s
काशि काशि pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
ग्रामात् ग्राम pos=n,g=m,c=5,n=s
निष्क्रम्य निष्क्रम् pos=vi
लुब्धकः लुब्धक pos=n,g=m,c=1,n=s
pos=i
विषम् विष pos=n,g=n,c=2,n=s
काण्डम् काण्ड pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
मृगयामास मृगय् pos=v,p=3,n=s,l=lit
वै वै pos=i
मृगम् मृग pos=n,g=m,c=2,n=s