Original

तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम् ।सुदीर्घमभिनिःश्वस्य दीनो वाक्यमुवाच ह ॥ १९ ॥

Segmented

तद् उपश्रुत्य धर्म-आत्मा शुकः शक्रेण भाषितम् सु दीर्घम् अभिनिःश्वस्य दीनो वाक्यम् उवाच ह

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
उपश्रुत्य उपश्रु pos=vi
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शुकः शुक pos=n,g=m,c=1,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
सु सु pos=i
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
अभिनिःश्वस्य अभिनिःश्वस् pos=vi
दीनो दीन pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i