Original

निष्पत्रमफलं शुष्कमशरण्यं पतत्रिणाम् ।किमर्थं सेवसे वृक्षं यदा महदिदं वनम् ॥ १६ ॥

Segmented

निष्पत्रम् अफलम् शुष्कम् अशरण्यम् पतत्रिणाम् किमर्थम् सेवसे वृक्षम् यदा महद् इदम् वनम्

Analysis

Word Lemma Parse
निष्पत्रम् निष्पत्त्र pos=a,g=m,c=2,n=s
अफलम् अफल pos=a,g=m,c=2,n=s
शुष्कम् शुष्क pos=a,g=m,c=2,n=s
अशरण्यम् अशरण्य pos=a,g=m,c=2,n=s
पतत्रिणाम् पतत्रिन् pos=n,g=m,c=6,n=p
किमर्थम् किमर्थम् pos=i
सेवसे सेव् pos=v,p=2,n=s,l=lat
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
यदा यदा pos=i
महद् महत् pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s