Original

तमेवं शुभकर्माणं शुकं परमधार्मिकम् ।विजानन्नपि तां प्राप्तिं पप्रच्छ बलसूदनः ॥ १५ ॥

Segmented

तम् एवम् शुभ-कर्माणम् शुकम् परम-धार्मिकम् विजानन्न् अपि ताम् प्राप्तिम् पप्रच्छ बलसूदनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
शुभ शुभ pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
शुकम् शुक pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
धार्मिकम् धार्मिक pos=a,g=m,c=2,n=s
विजानन्न् विज्ञा pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्राप्तिम् प्राप्ति pos=n,g=f,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
बलसूदनः बलसूदन pos=n,g=m,c=1,n=s