Original

ततो दशशताक्षेण साधु साध्विति भाषितम् ।अहो विज्ञानमित्येवं तपसा पूजितस्ततः ॥ १४ ॥

Segmented

ततो दशशताक्षेण साधु साधु इति भाषितम् अहो विज्ञानम् इति एवम् तपसा पूजितः ततस्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दशशताक्षेण दशशताक्ष pos=n,g=m,c=3,n=s
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part
अहो अहो pos=i
विज्ञानम् विज्ञान pos=n,g=n,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i