Original

अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम् ।स्वागतं देवराजाय विज्ञातस्तपसा मया ॥ १३ ॥

Segmented

अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम् स्वागतम् देवराजाय विज्ञातः तपसा मया

Analysis

Word Lemma Parse
अथ अथ pos=i
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
शुकः शुक pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
समभिवाद्य समभिवादय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
देवराजाय देवराज pos=n,g=m,c=4,n=s
विज्ञातः विज्ञा pos=va,g=m,c=1,n=s,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s