Original

ततो ब्राह्मणवेषेण मानुषं रूपमास्थितः ।अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह ॥ ११ ॥

Segmented

ततो ब्राह्मण-वेषेण मानुषम् रूपम् आस्थितः अवतीर्य महीम् शक्रः तम् पक्षिणम् उवाच ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
वेषेण वेष pos=n,g=m,c=3,n=s
मानुषम् मानुष pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
अवतीर्य अवतृ pos=vi
महीम् मही pos=n,g=f,c=2,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
पक्षिणम् पक्षिन् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i