Original

अथ वा नात्र चित्रं हीत्यभवद्वासवस्य तु ।प्राणिनामिह सर्वेषां सर्वं सर्वत्र दृश्यते ॥ १० ॥

Segmented

अथवा न अत्र चित्रम् हि इति अभवत् वासवस्य तु प्राणिनाम् इह सर्वेषाम् सर्वम् सर्वत्र दृश्यते

Analysis

Word Lemma Parse
अथवा अथवा pos=i
pos=i
अत्र अत्र pos=i
चित्रम् चित्र pos=a,g=n,c=1,n=s
हि हि pos=i
इति इति pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
वासवस्य वासव pos=n,g=m,c=6,n=s
तु तु pos=i
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
इह इह pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
सर्वत्र सर्वत्र pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat